bhairav kavach Things To Know Before You Buy

Wiki Article



वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...

संहारभैरवः पायादीशान्यां च महेश्वरः

एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२॥

इत्थं देव्या वचः श्रुत्वा प्रहस्यातिशयं प्रभुः ।

Security from Damaging Energies: Devotees find Kavach’s safety being a protect versus malevolent forces and negative energies that will disrupt their spiritual journey.

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

मम श्रीबटुकभैरवप्रसादसिद्धयर्थे जपे विनियोगः ॥

।। इति बटुक भैरव तन्त्रोक्तं here भैरवकवचम् ।।

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥ 

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

Report this wiki page