New Step by Step Map For bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

ದೀಪ್ತಾಕಾರಂ ವಿಶದವದನಂ ಸುಪ್ರಸನ್ನಂ ತ್ರಿನೇತ್ರಂ

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

॥ इति श्रीरुद्रयामलोक्तं श्रीबटुकभैरवब्रह्मकवचं सम्पूर्णम् ॥

एष सिद्धिकरः सम्यक् किमथो कथयाम्यहम् ॥ ३॥

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं check here श्रीक्रोधभैरवः ।





न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page